16 SHANTINATH-BHAGWAN

बड़ी शांति ( बृहच्छाति ) – Badi Shanti ( Brihachati )

बड़ी शांति ( Badi Shanti ) की आराधना करे।
भो भो भव्याः। श्रृणुत वचनं, प्रस्तुतं सर्वमेतद्, ये यात्रायां त्रिभुवन गुरो-रार्हता भक्तिभाजः। तेषां शांतिर्भवतु भवतामर्हदादि-प्रभावा, दारोग्य-श्री-धृति-मति-करी क्लेश – विंध्वंसहेतुः ॥1॥

भो भो भव्यलोकाः ! इह हि भरतैरावत-विदेह-संभवानां समस्त-तीर्थकृतां जन्मन्यासन-प्रकम्पानन्तर-मवधिना विज्ञाय, सौधर्माधिपतिः सुघोषा-घण्टा-चालनानन्तरं, सकल-सुरा-सुरेन्द्रैः, सह समागत्य, सविनयमर्हद्-भट्टारकं-गृहीत्वा, गत्वा कनकाद्रि श्रृंगे विहित-जन्माभिषेकः शांतिमुद्घोष-यति यथा, ततोऽहं कृतानुकारमिति कृत्वा “महाजनो येन गतः स पन्था”, इति भव्यजनैः सह-समेत्य, स्नात्रपीठे स्नात्रं विधाय, शांति-मुद्घोषयामि, तत्पूजा-यात्रा-स्नात्रादि-महोत्सवा-नन्तरमिति कृत्वा कर्णं दत्वा निशम्यतां निशम्यतां स्वाहा  ॥2॥

ॐ पुण्याऽहं पुण्याऽहं, प्रीयन्ता प्रीयन्तां, भगवन्तोऽर्हन्तः सर्वज्ञाः सर्वदर्शिन-स्त्रिलोकनाथा स्त्रिलोक-महता-स्त्रिलोक पूज्या-स्त्रिलोकेश्वरा-स्त्रिलोकोद्योतकराः ॥3॥

ॐ ऋषभ – अजित – संभव – अभिनंदन – सुमति – पद्मप्रभ – सुपार्श्व – चंद्रप्रभ – सुविधि – शीतल –श्रेयांस – वासुपूज्य – विमल – अनन्त – धर्म – शांति – कुन्थु – अर – मल्लि – मुनिसुब्रत – नमि – नेमि – पार्श्व – वर्धमानान्ता जिनाः शांताः शांतिकरा भवन्तु स्वाहा ॥4॥

ॐ मुनयो मुनि-प्रवरा रिपु-विजय-दुर्भिक्ष-कान्तारेषु दुर्ग-मार्गेषु रक्षन्तु वो नित्यं स्वाहा ॥5॥

ॐ ह्रीं श्रीं धृति-मति-कीर्ति-कान्ति-बुद्धि-लक्ष्मी-मेधा-विद्या-साधन-प्रवेश-निवेशनेषु सुगृहीत-नामानो ज़यन्तु ते जिनेन्द्राः ॥6॥

ॐ रोहिणी-प्रज्ञप्ति-वज्र श्रृंखला-वज्रांकुशी-अप्रतिचक्रा पुरुषदत्ता-काली-महाकाली-गौरी-गान्धारी-सर्वास्त्रा महाज्वाला-मानवी-वैरोठ्या-अच्छुप्ता-मानसी-महामानसी षोडशविद्या-देव्यो रक्षन्तु वो नित्यं स्वाहा ॥7॥

ॐ आचार्योपाध्याय-प्रभृति-चातुर्वर्णस्यं श्री श्रमण-संघस्य शांतिर्भवतु तुष्टिर्भवतु पुष्टिर्भवतु ॥8॥

ॐ ग्रहाश्चन्द्र सूर्याङ्गारक बुध-बृहस्पति-शुक्र-शनैश्चर-राहु-केतु-सहिताः सलोकपालाः सोम-यम-वरुण-कुबेर-वासवादित्य-स्कंद-विनायकोपेता, ये चान्येऽपि ग्राम-नगर-क्षेत्र-देवतादयस्ते सर्वे प्रीयन्तां प्रीयन्तां, अक्षीणकोश-कोष्ठागारा नरपतयश्च भवन्तु स्वाहा ॥9॥

ॐ पुत्र-मित्र-भ्रातृ-कलत्र-सुहृत-स्वजन-संबंधि-बंधुवर्ग-सहिता नित्यं चामोद-प्रमोद कारिणः अस्मिंश्च भूमंडला-यतन-निवासि-साधु-साध्वी-श्रावक-श्राविकाणां रोगोपसर्ग-व्याधि-दुःख-दुर्भिक्ष-दौर्मनस्योपश-मनाय शांतिर्भवतु ॥10॥

ॐ तुष्टि-पुष्टि-ऋद्धि-वृद्धि-मांगल्योत्सवाः सदा प्रादुर्भूतानि पापानि शाम्यन्तु दुरितानि, शत्रवः पराङ्मुखा भवन्तु स्वाहा ॥11॥

श्रीमते शांतिनाथाय, नमः शांतिविधायिने। त्रैलोक्य-स्याम-राधीश-मुकुटाभ्य-र्चितांघ्रये ॥12॥

शांतिः शांतिकरः श्रीमान्‌, शांति दिशतु मे गुरुः। शांतिरेव सदा तेषां, येषां शान्तिर्गृहे गृहे ॥13॥

उन्मृष्ट-रिष्ट-दुष्ट-ग्रह-गति-दुःस्वप्न-दुर्निमित्तादि। संपादित-हित-संपन्नाम-ग्रहणं जयतु शांतेः ॥14॥

श्रीसंघ-जगज्‌जनपद-राजाधिप-राज-संन्निवेशानाम्‌। गोष्ठिक-पुर-मुख्याणां, व्याहरणैर्व्याहरेच्छान्तिम्‌ ॥15॥

श्री श्रमण-संघस्य शांतिर्भवतु। श्री जनपदानां शांतिर्भवतु। श्री राजाधिपानां शांतिर्भवतु। श्री राजसन्निवेशानां शांतिर्भवतु ॥16॥

श्री गोष्ठिकानां शांतिर्भवतु।  श्री पौर मुख्याणां शांतिर्भवतु। श्री पौर जनस्य शांतिर्भवतु। श्री ब्रह्मलोकस्य शांतिर्भवतु ॥17॥

ॐ स्वाहा, ॐ स्वाहा, ॐ श्री पार्श्वनाथाय स्वाहा ॥18॥

एषा शांतिः प्रतिष्ठा-यात्रा-स्नात्रा-द्यवसानेषु शांतिकलशं गृहीत्वा कुंकुम-चंदन-कर्पूरागरु-धूप-वास-कुसुमांजलि-समेतः स्नात्र-चतुष्किकायां श्री संघ-समेतः शुचि-शुचि-वपुः पुष्प-वस्त्र-चंदना-भरणालंकृतः पुष्पमालां कण्ठे कृत्वा शांतिमुद्घोषयित्वा शांतिपानीयं मस्तके दातव्यमिति। ॥19॥

नृत्यन्ति नृत्यं मणि-पुष्प-वर्षं, सृजन्ति गायन्ति च मंगलानि। स्त्रोत्राणि गोत्राणि पठन्ति मंत्रान्‌, कल्याण-भाजो हि जिनाभिषेके ॥20॥

शिवमस्तु सर्व-जगतः, पर-हितनिरता भवन्तु भूतगणाः। दोषाः प्रयान्तु नाशं, सर्वत्र सुखी भवतु लोकः ॥21॥

अहं तित्थयर-माया, सिवा-देवी तुम्ह नयर-निवासिनी। अम्ह सिवं तुम्ह सिवं, असिवोवसमं सिवं भवतु स्वाहा ॥22॥

उपसर्गाः क्षयं यांति, छिद्यन्ते विघ्न-वल्लयः। मनः प्रसन्नतामेति, पूज्यमाने जिनेश्वरे ॥23॥

सर्व-मंगल-मांगल्यं, सर्व-कल्याण-कारणम्‌। प्रधानं सर्व-धर्माणां, जैनं जयति शासनम्‌ ॥24॥

जैन समाचार ( Jain News ) – जैन टाइम्स ( Jain Times )